Select Page

अच्युतं केशवं रामनारायणंकृष्णदामोदरं वासुदेवं हरिम्।श्रीधरं माधवं गोपिकावल्लभंजानकीनायकं रामचन्द्रं भजे।।1।। अच्युतं केशवं सत्यभामाधवंमाधवं श्रीधरमं राधिकाराधितम्।इन्दिरामन्दिरं चेतसा सुन्दरंदेवकीनन्दनं नन्दजं सन्दधे।।2।। विष्णवे जिष्णवे शंखिने चक्रिणेरुक्मिणीरागिणे जानकीजानये।वल्लवीवल्लभायार्चितायात्मनेकंसविध्वंसिने वंशिने ते नम:।।3।। कृष्ण गोविन्द हे राम नारायणश्रीपते वासुदेवाजित श्रीनिधे।अच्युतानन्त हे माधवाधोक्षजद्वारकानायक द्रौपदीरक्षक।।4।। राक्षसक्षोभित: सीतया शोभितोदण्डकारण्यभूपुण्यताकारण:।लक्ष्मणेनान्वितो वानरै: सेवितो-Sगस्त्यसम्पूजितो राघव: पातु माम्।।5।। धेनुकारिष्टकानिष्टकृद्द्वेषिहाकेशिहा कंसहृद्वंशिकावादक:।पूतनाकोपक: सूरजाखेलनोबालगोपालक: पातु मां सर्वदा।।6।। विद्युदुद्योतवत्प्रस्फुरद्वाससंप्रावृडम्भोदवत्प्रोल्लसद्विग्रहम्।वन्यया मालया शोभितोर:स्थलंलोहितांघ्रिद्वयं वारिजाक्षं भजे।।7।। कुंचितै: कुन्तलैर्भ्राजमानाननंरत्नमौलिं लसत्कुण्डलं गण्डयो:।हारकेयूरकं कंकणप्रोज्ज्वलंकिंकिणीमंजुलं श्यामलं तं भजे।।8।। अच्युतस्याष्टकं य: पठेदिष्टदंप्रेमत: प्रत्यहं पूरुष: सस्पृहम्।वृत्तत: सुन्दरं कर्तृविश्वम्भर-स्तस्य वश्यो हरिर्जायते सत्वरम्।।9।। इति श्रीमच्छंकराचार्यकृतमच्युताष्टकं सम्पूर्णम्।