Select Page

शास्त्रों के अनुसार ऐसा माना जाता है कि कार्तिक मास के दौरान दामोदर अष्टकम का पाठ करने से भगवान की विशेष कृपा प्राप्त होती है। इसके साथ ही हर रोज़ तुलसी जी के समक्ष दीप दान भी जरूर करना चाहिए। भगवान की कृपा पाने के लिए आज हम आपको दामोदर अष्टकम के पाठ के बारे में बताने जा रहे हैं। श्री श्री दामोदराष्टकंनमामीश्वरं सच्-चिद्-आनन्द-रूपंलसत्-कुण्डलं गोकुले भ्राजमनम्यशोदा-भियोलूखलाद् धावमानंपरामृष्टम् अत्यन्ततो द्रुत्य गोप्या ॥ १॥रुदन्तं मुहुर् नेत्र-युग्मं मृजन्तम्कराम्भोज-युग्मेन सातङ्क-नेत्रममुहुः श्वास-कम्प-त्रिरेखाङ्क-कण्ठस्थित-ग्रैवं दामोदरं भक्ति-बद्धम् ॥ २॥इतीदृक् स्व-लीलाभिर् आनन्द-कुण्डेस्व-घोषं निमज्जन्तम् आख्यापयन्तमतदीयेषित-ज्ञेषु भक्तैर् जितत्वंपुनः प्रेमतस् तं शतावृत्ति वन्दे ॥ ३॥वरं देव मोक्षं न मोक्षावधिं वानचन्यं वृणे ‘हं वरेषाद् अपीहइदं ते वपुर् नाथ गोपाल-बालंसदा मे मनस्य् आविरास्तां किम् अन्यैः ॥ ४॥इदं ते मुखाम्भोजम् अत्यन्त-नीलैर्वृतं कुन्तलैः स्निग्ध-रक्तैश् च गोप्यामुहुश् चुम्बितं बिम्ब-रक्ताधरंमेमनस्य् आविरास्ताम् अलं लक्ष-लाभैः ॥ ५॥नमो देव दामोदरानन्त विष्णोप्रसीद प्रभो दुःख-जालाब्धि-मग्नम्कृपा-दृष्टि-वृष्ट्याति-दीनं बतानुगृहाणेषमाम् अज्ञम् एध्य् अक्षि-दृश्यः ॥ ६॥कुवेरात्मजौ बद्ध-मूर्त्यैव यद्वत्त्वयामोचितौ भक्ति-भाजौ कृतौ चतथाप्रेम-भक्तिं स्वकां मे प्रयच्छन मोक्षे ग्रहो मे ‘स्ति दामोदरेह ॥ ७॥नमस् ते ‘स्तु दाम्ने स्फुरद्-दीप्ति-धाम्नेत्वदीयोदरायाथविश्वस्य धाम्नेनमो राधिकायै त्वदीय-प्रियायैनमो ‘नन्त-लीलाय देवाय तुभ्यम् ॥ ८॥