Select Page

आप चाहते हैं सुन्दर पत्नी मिले। हर व्यक्ति के मन में विवाह से पूर्व एक चित्र स्पष्ट दिखाई देता है परन्तु विवाह पश्चात हो सकता है आपको जो पति या पत्नी मिले हों उनका रूप आपके मस्तिष्क के रूप से कहीं न्यूनतम हो। आप कलेक्टर बनना चाहते हैं और बन जाते हैं चपरासी, आप बनना चाहते हैं हवलदार और बन जाते हैं एस.पी ऐसा भी हो सकता है । जो चाहते हैं कम से कम वो तो बन जायें। अत: इसके लिए तो कुछ विशेष अध्यात्म चाहिए होगा, कोई विशेष स्तोत्र चाहिए होगा। तभी भगवत कृपा भी विशेष प्राप्त होगी यह स्तोत्र आपकी मदद करेगा।

हरिनाममालास्तोत्रम् * : -गोविन्दं गोकुलानन्दं गोपालं गोपिवल्लभम् ।गोवर्घनोद्धं धीरं तं वन्दे गोमतिप्रियम् ॥नारायणं निराकारं नरवीरं नरोत्तमम् ।नृसिंहं नागनाथं च तं वन्दे नरकान्तकम् ॥पीताम्बरं पद्मनाभं पद्माक्षं पुरुषोत्तमम् ।पवित्रं परमानन्दं तं वन्दे परमेश्वरम् ॥राघवं रामचन्दं च रावणारिं रमापतिम् ।राजीवलोचनं रामं तं वन्दे रघुनन्दम् ॥वामनं विश्वरूपं च वासुदेवं च विठ्ठलम् ।विश्वेश्वरं विभुं व्यासं तं वन्दे वेदवल्लभम् ॥दामोदरं दिव्यसिंहं दयालुं दीननायकम् ।दैत्यारिं देवदेवेशं तं वन्दे देवकीसुतम् ॥मुरारिं माधवं मत्स्यं मुकुन्दं मुष्टिमर्दनम् ।मुञ्जकेशं महाबाहुं तं वन्दे मधुसूदनम् ॥केशवं कमलाकान्तं कामेशं कौस्तुभप्रियम् ।कौमोदकीधरं कृष्णं तं वन्दे कौरवान्तकम् ॥भूधरं भुवनान्दं भूतेशं भूतनायकम् ।भावनैकं भुजङ्गेशं तं वन्दे भवनाशनम् ॥जनार्दनं जगन्नाथं जगज्जाड्यविनाशकम् ।जमदग्निं परज्ज्योतिस्तं वन्दे जलशायिनम् ॥चतुर्भुज चिदानन्दं मल्लचाणूरमर्दनम् ।चराचरगुरुं देवं तं वन्दे चक्रपाणिनम् ॥श्रियःकरं श्रियोनाथं श्रीधरं श्रीवरप्रदं ।श्रीवत्सलधरं सौम्यं तं वन्दे श्रीसुरेश्वरम् ॥योगीश्वरं यज्ञपतिं यशोदानन्ददायकम् ।यमुनाजलकल्लोलं तं वन्दे यदुनायकम् ॥सालग्रामशिलशुद्धं शंखचक्रोपशिभितम् ।सुरासुरैः सदासेव्यं तं वन्दे साधुवल्लभम् ॥त्रिविक्रमं तपोमूर्तिं त्रिविधाघौघनाशनम् ।त्रिस्थलं तीर्थराजेन्द्रं तं वन्दे तुलसीप्रियम् ॥अनन्तमादिपुरुषमच्युतं च वरप्रदम् ।आनन्दं च सदानन्दं तं वन्दे चाघनाशनम् ॥लीलया धृतभूभारं लोकसत्त्वैकवन्दितम् ।लोकेश्वरं च श्रीकान्तं तं वन्दे लक्ष्मणप्रियम् ॥हरिं च हरिणाक्षं च हरिनाथं हरप्रियं ।हलायुधसहायं च तं वन्दे हनुमत्पतिम् ॥हरिनामकृतमाला प्रवित्र पापनाशिनी ।बलिराजेन्द्रेण चोक्ता कण्ठे धार्या प्रयत्नतः ॥{ इति महावलिप्रोक्तं हरिनाममालास्तोत्रम् }